Book Title: Mahattara Shree Mrugavatishreeji Author(s): Ramanlal C Shah and Others Publisher: Vallabhsuri Smarak Nidhi View full book textPage 6
________________ महत्तरा श्री मृगावतीजीनी स्तुति 0 प्रो. श्री जयकान्त (पं. अश्विनीकुमारजी दासना शिष्य) या देवी समलञ्चकार जनुषा सौराष्ट्रदेशं शुभम् बाल्येडवाप्तवती स्वमातृवदन भोजान्मतं निर्मलम् पाखण्डादितमोविकारहरणे यस्या वचो दीधितिः । कल्याणं चकमे नृणां करुणया सा भारती मोदताम् कारुण्यामृतपूरपूरितलसद् गाम्भीर्य शोभावती सिद्धान्तानुगुणानुकारि वसनं धौतं सदा विभती लोकोद्धारचिकीर्षयेयमसकृज्जैनं मतं तन्वती अनन्तसौजन्यमवाकिरन्ती साध्वीरत्नमृगावती विजयतां ज्ञानत्विषा भास्वती लोकस्य दौर्जन्यमपा करोति स्वतेजसा निश्छलचेतसेयं मृगावती मङ्गलमातनोति ध्यानेन संन्यस्तविभेदबुद्धिः संकल्पदासी कृतकार्यसिद्धिः तपोधना शास्त्रविचार दक्षा ... स्वकार्य संसाधन विप्रमादां मृगावती त्रिजगतः प्रतिष्ठा पिंकोपमूस्फीतरवां विशुद्धाम् - मृगामस्तसमस्तदोषां वन्दामहे नित्यमगाधसत्त्वाम् संस्थाप्य या संस्कृतिरक्षणार्थ संस्थाः बहुत्र स्ववचः विवप्रभावैः भव्याकृति स्निग्ध विनम्रभावा मन्दस्मितैरप्रतिम प्रभावैः महत्तरा जैनविचार शीला सन्देहपुञ्जञ्च निवारयन्ती स्वकण्ठनिस्यन्दितपूतनद्यां मनोमलं नुर्विमलीकरोति अज्ञानपुजं विफलीकरोति हृदिस्थकामान् सफलीकरोति देशस्य दैन्यञ्च विभावयन्ती विनष्ट संकीर्ण मनोविकारा महाव्रतं पञ्चकमादधाति गृहीतधर्मार्जन सुप्रकाश प्रवाहितज्ञानमयाम्बुधारा विभातु साध्वीगतदिव्यतारा सदैव दीनेष्वनुकम्पमाना विद्वत्समाराधनमीहमाना अनाथविद्यार्थिषु चेष्टमाना मृगावती श्रीजगति प्रधाना મહત્તરા શ્રી મૃગાવતીશ્રીજીPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 198