Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
३. वेदाङ्गत्वाङ्गीकारवैशिष्ट्यम्
बहवो वैयाकरणकल्पा एवं वदन्ति यद् यस्मिन् व्याकरणे वैदिकशब्दसाधुत्वं नैव दर्शितम्, तन्नास्ति वेदाङ्गम् । किं च वेदाङ्गत्वाभावात् तस्य पुण्यजनकत्वेऽपि संदेहः कश्चिद् वर्तते इत्यादि । अत्र कातन्त्रव्याख्याकाराणामभिमतमिदमवधेयमस्ति - वेदेऽपि लौकिका एव शब्दा बाहुल्येन प्रयुक्ताः सन्ति, 'देवासः- जभार' प्रभृतयोऽल्पीयांस एव वैदिकाः । एवं वेदेऽपि प्रयुक्तानां बहूनां लौकिकशब्दानामेव यस्मिन् साधुत्वान्वाख्यानं वर्तते तदपि वेदाङ्गमेव, नास्ति तस्य वेदाङ्गत्वाभावः । एतेन लौकिकशब्दसाधनपरस्य कातन्त्रव्याकरणस्यान्येषां चापि तथाविधानां व्याकरणानां वेदाङ्गत्वमेव सम्पद्यते ।
अथ च वैदिकसम्प्रदायस्य वैदिकपरम्पराया वाऽविच्छिन्नत्वादल्पीयसां वेदे एव प्रयुक्तानां शब्दानां साधुत्वावबोधाय शास्त्रं नास्त्यावश्यकम् । लौकिकशब्दानां चानन्तत्वात् तेषां साधुत्ववोधो लक्षणमन्तरा न संभाव्यते ।
कातन्त्रे वैदिकशब्दाः कथन्न व्याख्यातास्तेन तेषां साधुत्वं कथमवगन्तव्यमिति समाधानाय कातन्त्रीयं सूत्रमस्ति - "लोकोपचाराद् ग्रहणसिद्धिः' (१।१।२३) इति । गृह्यन्तेऽर्था अनेनेति ग्रहणं शब्दः । दुर्गसिंहोऽपि वृत्तिकार एवं व्याचष्टे
वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते।
निर्णीतार्थास्तु विज्ञेया लोकात् तेषामसंग्रहः॥ इत्यादि । ४. सूत्रशैलीगतं वैशिष्ट्यम्
पूर्वाचार्याः कार्यिणं प्रथमान्तम्, कार्यं च द्वितीयान्तमेव निर्दिष्टवन्तः । इमामेव पद्धति कातन्त्रकारोऽप्यनुससार । अत एव “समानः सवर्णे दीर्घाभवति परश्च लोपम्” (१।२।१) इति सूत्रे कार्यिणः समानस्य प्रथमया निर्देशः, लोपमिति कार्यस्य च द्वितीयया निर्देशस्तेन कृतः । एवमेव “जारो दीर्घ घोषवति" (२।१।१४) इत्यादिसूत्रेष्वपि पद्धतिरियं दृश्यते । अत्र पाणिनीयः पन्था भिन्न एव ।
सारल्येन विवक्षितार्थावबोधाय “अवर्ण इवणे ए, उवर्णे ओ, ऋवणे अर्, लवणे अल्" (१।२।२-५) इति सूत्रचतुष्टयं कृतम्, यदर्थं पाणिनीयं केवलमेकमेव सूत्रमुपलभ्यते - "आद् गुणः” (६।१।८७) इति । एवम् “एचोऽयवायावः" (६।१।७८) इति पाणिनीयाभिप्रेतार्थे “ए अय्, ऐ आय्, ओ अव्, औ आव्" (१।२।१२-१५) इत्येतानि चत्वारि सूत्राणि पृथक्त्वेन कृतानि ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 452