Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
प्रथमं जवनिकान्तरम्
अवि अ,
ईसारोसप्पसाअप्पणइसु बहुसो सग्गगंगाजलेहिं ___ आमूलं पूरिआए तुहिणकरकलारुप्पसिप्पीऍ रुद्दो। जोण्हामुत्ताहलिल्लं णअमउलिणिहित्तग्गहत्थेहिँ दोहिं
अग्धं सिग्घं व देंतो जअइ गिरिसुआपाअपंकेरुहाणं ॥४॥ तिरेकालंकारो व्यङ्ग्यः । 'महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा' (सप्त. ८1१६) इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । 'मण्डन'पदेन विरुद्धवेषस्याप्यलंकारकारित्वसूचनाध्यतिरेकालंकार एव व्यङ्ग्यः ॥ अवि अ इति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै
रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रुद्रः । ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या
मध्यं शीघ्रमिव ददजयति गिरिसुतापादपङ्केरुहयोः ॥ बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थ क्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रममिव ददद्वद्रो जयतीत्यन्वयः । चन्द्रकलायाः शुक्तित्वम् । अन्योऽपि भक्तो जलपूरितया रूप्यशुक्त्या मुक्तायुक्तं प्रणामपूर्व हस्ताभ्यामर्घ ददातीत्यर्थश्लेषः। बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम् । स्वर्गगङ्गेति भावित्वमभिप्रेत्युक्तम् । शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम् । देवीपादयोश्चन्द्रकलासंबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया । अत्र रूपकम्–'उपमैव तिरोभूतमेदा रूपकमिष्यते' (का.२।६६) इति तल्लक्षणात् । अर्घ्यमिवेत्युत्प्रेक्षा-'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षां विदुर्बुधाः ॥' (का. २॥२२१) इत्युक्तत्वात् । 'परोत्कर्षाक्षमा स्याद्दौर्जन्यान्मन्युतोऽपि वा' इति रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीा ज्ञेया गौर्याः । इयं च वाधीनभर्तृका। सा यथा तत्रैव-स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः' इति । अन्योऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः । 'दाढादयो बहुलम्' इति 'शुक्ति'शब्दस्य सिप्पीत्यादेशः। तदुक्तम्–'अधोवैदूर्यशक्तीनां वधूभ्रमितशब्दयोः । हेहवेरिल्लअंसिप्पी' इति । हलिल्लेति 'आल्विल्लोल्लालवतेंता मतुपः' इति मतुप इलः । 'सेवादिषु वा' इति निहितेत्यत्र वा द्वित्वम् ॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184