Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
११२
कर्पूरमञ्जरी
इमा मसीकज्जलकालकाआ तिकंडचावाउ विलासिणीओ । पुलिंदरूवेण जणस्स हासं समोरपिच्छाहरणा कुणंति ॥ १३ ॥ हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रउद्दा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणति ॥ १४ ॥ का वि वामिदकरालहुडुक्का रम्ममद्दलरवेण मअच्छी । 'दोलआहिं पडिवाडिचलाहिं चल्लिकम्मकरणम्मि पअड्डा ॥ १५॥ किंकिणीकझणझणसद्दा कंठगीदलअजंतिदताला । जोगिणीवलअणञ्चणकेलिं तालणेउररवं विरअंति ॥ १६ ॥ कोदुहल्लवसजंगमवेसा वेणुवादणपरा अवराओ । कालवेसवसहासिअलोआ ओसरंति पणमंति हसंति ॥ १७ ॥
( विहस्य 1 )
सारङ्गिका— (पुरोऽवलोक्य 1 ) एसो महाराओ पुणो मैरगअपुंजंजादो कअलीघरं अणुप्पविट्टो । ता अग्गदो गदुअ देवीए विष्णविवि
इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ॥ हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररखा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति ॥ कापि वादित करालहुडुका रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलय नर्तनकेलिं तालनूपुररवं विरचयन्ति ॥ कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषवशहा सितलोका अपसरन्ति प्रणमन्ति हसन्ति ॥
सारङ्गिका—
एष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुप्रविष्टः । तदग्रतो
1 'भूलदाहिं' इति टीकापाठः । 2 " चंचलवेसा' इति टीकादृतपाठः । 3 'मरगअपुंजं जेव गदो । कअलीधरं अ' इति टीकापाठः ।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184