Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
महाकविश्रीराजशेखरविरचितं बाल भारतम्
प्रथमोऽङ्कः नमः शिवाय संसारसरोजस्य रजस्विनः ।
विकासाश्चर्यसूर्याय संकोचसकलेन्दवे ॥१॥ अपि च,ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो
ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः । ये कुप्यगिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः शंभोदक्षिणनासिकापुटभुवः श्वासानिलाःपान्तु वः ॥२॥
(नान्द्यन्ते।) सूत्रधार-(परिक्रम्य विचिन्त्य च ।) अहो, किमपि कमनीया कवेरात्मन्याशीः। आधः कन्दो वेदविद्यालतानां जैह्वयं चक्षुर्निर्निमेषं कवीनाम् । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्यूर्तिमें देवता संनिधत्ताम् ॥ ३॥ . व्यासो वैखानसवृषा सत्यः सत्यवतीसुतः।
भारती भारतकवियाद्वैपायनो मम ॥ ४॥ (विमृश्य च ।) अहो मसृणोद्धता सरखती यायावरस्य । यदाह,ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं बमहे
हे सन्तः ! शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः। यद्वा किं विनयोक्तिभिर्मम गिरा यद्यस्ति सूक्तामृत
माधन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्यभूः॥५॥ १. अस्य नाटकस्य प्रचण्डपाण्डवमित्यपि नामान्तरम्. अस्याङ्कद्धयमेव लब्धमस्माभिः

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184