Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
१२२
कर्पूरमञ्जरी सत्थो णंददु सजणाण सअलो वग्गो खलाणं पुणो
णिञ्चं खिजदु भोदु बंभणजणो सञ्चासिहो सव्वदा। . मेहो मुंचदु साचेदं पि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहो णुदिअहं धम्मे मदि भोदु अ॥ २२॥
(इति निष्क्रान्ताः सर्वे ।)
इति चतुर्थे जवनिकान्तरम् । सार्थो नन्दतु सजनानां सकलो वर्गः खलानां पुन
नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुश्तु संचितमपि सलिलं सस्योचितं भूतले
लोको लोभपराशुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ इति श्रीमद्विद्वन्दवन्दितारविन्दसुन्दर पदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी-प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् ।
समाप्तोऽयं ग्रन्थः ।
1 'तणुदिअहं विप्फुरंतो मणीसिजणलअलगुणविणामअरो। रित्तत्तणदावग्गी विरमउ कमलावडकखवरिसेण ॥ इति चात्र पाठो लभ्यते । एवमेव
'जं मुद्धं तिमिसं णवं च पणसं जे पारिभद्दमा जे दंडा कमलाण किं च कुसुमं जं केअईसंभवं। संके तुज्झ कलेवरे गुणगणं लद्धं बला तारिसा
रोमंचा फुडपुट्टकंटअमिसा मेलति णिचुल्लसा ॥ भैरवानन्दःअण्णं किं दे पिअं करीअदु ? तधा वि इदं भोदु,
अणुदिअहं विप्फुरंतो मणीसिजणसअलगुणविणासअरो। रित्तत्तणावग्गी विरमउ विमलाकडक्ख व रिसेण राजाइदो वि परं किं पिअं जदो,
देवी रोसकसाअमाणसवई णो होइ सावत्त ए लद्धापुण्णससंकमंडलमुही सिंगारसंजीविणी । संजामा अवि चक्कवटिपअवी किं अण्णमब्भत्थणं सवं तुज्झ अणुग्गहेण भरिअं जं माणुसे लठभइ ॥' इत्यधिकः पाठः।

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184