Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
प्रथमोऽङ्कः
षदग्रेसराः । ( किंचित्सलज्जम् । ) भवदनुचराः पञ्च भ्रातरो वयम्, पश्चापि नाम समर्थास्तदभिनयने, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च ते शक्नुवन्ति । तन्निमित्र च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ-एकविषयाभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्टि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥९॥ (अञ्जलिं बवा । ) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदित्थमामनन्ति,
अनूचानो हि यते सा स्वयंभूः सरस्वती ।
तदा न मृषार्थ स्यात्सा दृष्टिर्विदुषां दृढा ॥ १०॥ अपि च,
आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः। वयं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
' देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः ॥ १२॥ (आकाशे । ) किं ब्रूथ-तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः ।
(नेपथ्ये गीयते ।) हरचूडामणिरिन्दुस्त्रिजगद्दीपश्च दिनकरो देवः। . मासान्तसंगताविह लोकस्य हिताय वर्तेते ॥१३॥

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184