Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
प्रथमोऽङ्कः
यस्मिन्मदस्य मदनस्य च भूर्ममार्यो
यस्मिन्नमी च यदुवंशभुवः कुमाराः । नन्वत्र सोsहममुना कमलावतारस्त्रीचक्र केलिचतुरश्चरितेन लज्जे ॥ ५७ ॥ ( परिक्रामितकेन । )
बन्दी -
वल्गच्चाणूरचूर्णीकरणसहभुवः पूतनाफूत्कृतानां कर्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः ।
यस्यासन्दानदर्पप्रबलकुवलयापीडपीडाप्रगल्भाः
क्रीडाडिम्भस्य लीलोद्धतधरणिधराः केलयः कालियारेः ॥५८॥ तस्यैष शम्बरमहासुरसुन्दरीणां सिन्दूरमण्डनहरेण पराक्रमेण ।
शश्वत्प्रकामकमनीयजनोपमानं
प्रत्यक्षपञ्चविशिखस्तनयः पुरस्तात् ॥ ५९ ॥
१५
द्रौपदी - यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाजयपताकां निर्विलम्बमवलम्बते ।
बन्दी - धृष्टद्युम्न आर्य !
उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् । शार्ङ्गिणा भगवता ससंभ्रमं भ्रूविटङ्कघटनेन वार्यते ॥ ६० ॥ ( परिक्रामितकेन । )
बन्दी — कथं सात्यकिः,
अपि च
धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः । प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥
यः सत्यस्य निधिः श्रियां च सरणिः खाम्नां च धाम्नां चयो यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्च यः ।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184