Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
धृष्टद्युम्नः
बन्दी -
अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः । अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥ ( परिक्रामितकेन । )
बन्दी - कथमेते राजानो युगपदुत्थिताश्वापमारोपयितुं विडम्बि - ताश्च । तथा हि
जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं निष्ठयूता रमठेश्वरस्य वदनात्कीलालकल्लोलिनी । जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥ ७० ॥ बन्दी ——– (सविषादम् । )
हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं व हा । दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥
C
प्रथमोऽङ्कः
---
१७
वैकुण्ठकार्मुक हठाक्रमणैककुण्ठे दोर्दण्डखण्डनविखण्डितराजचक्रे । द्राग्द्रौपदी नमितकण्ठविलोठिहारविश्लिष्ट्रयष्टिगणना गुणनां करोति ॥ ७२ ॥ सखी - किं पुनरेष भरितभुवनः कोलाहलो विपुल: ? बन्दी - ( अवलोक्य सहर्षम् । )
धृष्टद्युम्ने विषण्णे हसतिं मुरजिति द्रौपदीचित्तनिन्द्ये कोदण्डप्रौढिगाढग्लपितगुरुबले चात्र राज्ञां समाजे । प्रकृष्णाजिनानां करकरकजुषा वल्कलव्याकुलानां Marrias ध्दवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥
१. करकः कमण्डलुः.

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184