Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 145
________________ बालभारतम् वाल्मीकिः-तदेहि । प्राप्तां सायंतनी संध्यामुपास्महे । ततः श्रावयि( श्रो)ष्यामि । संप्रति हि,अयमहिमरुचिर्भजन्प्रतीची कुपितवलीमुखतुण्डताम्रबिम्बः। जलनिधिमकरैरुदीक्ष्यते द्राकवरुधिरारुणमांसपिण्डलोभात् ॥२१॥ अपि च,निर्यद्वासरजीवपिण्डकरणिं कुर्वन् कवोष्णैः करैः . आञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं चुम्बति । किं च स्तोकतमाकलापकलनाश्यामायमानं मनाग्धूमश्यामपुराणचित्ररचनारूपं जगजायते ॥ २२ ॥ (इति परिक्रम्य निष्क्रान्तौ।) विष्कम्भकः। (ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेव:-इत इतः । ( सर्वे परिकामन्ति ।) युधिष्ठिरः-वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपाण्डवकुल नकुल ! द्विषदुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती । भीमः-(विहस्य ।) आया वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः किंबूमोऽस्य किरीटिनो न घटते द्रोणेन यस्योपमा। माद्रीनन्दनयोनरेन्द्र ! विनयच्छन्नं हि वीरव्रतं न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥२३॥ अर्जुन:दुर्नमें यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥२४॥ १. राधा धन्विनां लक्ष्यविशेषः.

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184