Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः .. सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योनि द्रुतं गच्छतः ॥२७॥ भीमः-(द्रौपदीसंभाषणमनुसंधाय । खगतम् ।) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्र ___ त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥२८॥ अर्जुन:-(खगतम् । ) हृदय! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,शारीद्यूतकलाकुतूहलि मनश्छेकोक्ति शिक्षारति
नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना
क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥२२॥ नकुल:-(स्वगतम् । ) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयावृत्तिर्वाचामपाङ्गतरङ्गितं
नयनरचितं पादन्यासो नितम्बभरालसः। अहह सुतनो लासूत्रैः कृतं पदमङ्गके
वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३०॥ सहदेवः-(खगतम्।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । 'इदमग्रे हृदयलेह्यममानुष्यं लावण्यम् ।
तरङ्गय दृशौ मनास्थगय दिङ्मुखान्युत्पलैः __करौ वलय जायतां सरसिजाकरो जङ्गमः । विहस्य पुनरुक्ततां सुतनु लम्भयैकावली
मुदश्चय मुखं भवत्वयमकाण्डचन्द्रोदयः ॥ ३१॥ १. 'व्योमारोहतः' इति पाठान्तरम्.

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184