Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
प्रथमोऽङ्कः
किं च, भगवन्प्रथमकवे !
यदुक्तिमुद्रासुहृदर्थवीथी कथारसो यचुलुकैश्चुलुम्प्यः । तथाऽमृतस्यन्दि च यद्वचांसि रामायणं तत्कवितॄन्पुनाति ॥१७॥ वाल्मीकिः - वत्स कृष्णद्वैपायन ! कस्य पुनः कवेर्वाचो भारतस्य षोडशीमपि कलां कलयन्ति ? यतः, -
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ! यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ १८ ॥
किं च,
दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः पर्णप्राशनिभिर्मिताम्बुकवलैः काले च पक्काशिभिः । नीवार प्रसृतिपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः
सेव्यं भव्य मनोभिरर्थपतिभिस्तद्वै महाभारतम् ॥ १९ ॥ किंतु, श्रुतमस्माभिर्यदुतातिविरसे काव्यकष्ठे ऽभिनिविष्टोऽसि । व्यासः - इदमुपाध्यायपादेभ्यो विज्ञाप्यते—
विनायको यः शिवयोरपत्यम पुमानर्धमिभश्च देवः । स वर्तते भारतसंहितायां वृतस्तपोभिर्मम लेखकोऽत्र ॥ २० ॥ तेन च च्छलयितुमहमुपक्रान्तः - यदुत बाढमहं ते लिपिकारः, किं पुनर्येन रंहसा लिखेयं तेन यदि [न] संहभसे तत्ते विघ्नः स्यात् । ततो मयापि प्रतिच्छलितः — ओमित्यस्तु । किं पुनर्भवता भावयता लिखितव्यमिति । अतः काव्यकष्टेऽभिनिविष्टोऽस्मि ।
-
वाल्मीकि :- कियान्वर्तते नवेतिहासः ?
व्यासः - संपन्नः । किं तूपाध्यायपादैः खयंवराय पाण्डवप्रवेशं यावदाकर्णित एव ।
१. अयं श्लोको महाभारते वर्तते.

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184