Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 137
________________ १२० - कर्पूरमञ्जरी राज्ञी-अजउत्त ! एसो उवज्झाओ अजकविजलओ चिट्ठदि । ता कीरदु अग्गिआरिअं। विदूषकः-एस सज्जो म्हि । भो वअस्स ! उत्तरीए गंठिं दाइस्सं दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए । राज्ञी-(सचमत्कारकम् । ) कुदो कप्पूरमंजरी ? भैरवानन्दः-(तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्टतरं भुल्लो सि । जदो कप्पूरमंजरीए घणसारमंजरि ति णामंतरं जाणासि । राजा-(करमादाय ।) जे कंटआ तिउसमुद्धफलेसु होंति जे केअईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ 'सरीरदिण्णा ते सुंदरीअ बहला पुलअंकुरिल्ला ॥ २० ॥ राशी ---- आर्यपुत्र ! एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वम्याचार्यकम् । विदूषकःएष सजोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थि दास्यामि तावत् हस्तेन हस्तं गृहाण कर्पूरमजर्याः । राशीकुतः कर्पूरमञ्जरी? भैरवानन्दःत्वं सुष्टुतरं भ्रान्तोऽसि । यतः कर्पूरमजर्या घनसारमजरीति नामान्तरं जानासि । राजाये कण्टकास्त्रपुसमुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु । स्पर्शन नूनमिह मम शरीरस्य ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥ 1 ‘सरीरअस्स' इति टीकापाठः। 2 "कुराओ' इति टीकादतः पाठः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184