Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 136
________________ चतुर्थ जवनिकान्तरम् ११९ रअणमई अंजणसलाआ । जधा अ एसा आरण्णकुसुमणिप्फण्णा महुलच्छी । किं च, भुवणजअपडाआ रूअरेहा इमीए जह तह णअणाणं गोअरं जस्स जादि। वसइ मअरकेऊ तस्स चित्ते विचित्ते वलइअधणुदंडो पुंखिदेहिं सरेहिं ॥ १९ ॥ विदूषकः-(जनान्तिकम् । ) सञ्चं कदं तए आहाण । तडं गदाए वि णावाए ण विस्ससीअदि । ता तुण्हीओ चिट्ठ। राज्ञी-(कुरङ्गिका प्रति । ) तुमं महाराअस्स विवाहणेवच्छं कुरु । सारंगिआ वि घणसारमंजरीए करेदु । (इत्युमे उभयोर्विवाहनेपथ्यकरणं नाटयतः । ) भैरवानन्दः-उवज्झाओ हक्कारीअदु । दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा । रत्न मय्यञ्जनशलाका तथा चैषा रत्नकुसुमनिष्पन्ना मधुलक्ष्मीः। किं च, भुवनजयपताका रूपरेखाऽस्या यथा तथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रे वलयितधनुर्दण्डः पुङ्कितैः शरैः ॥ विदूषकः सत्यं कृतं त्वयाभाणकम् । तटं गताया अपि नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ । राज्ञीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । 1 अस्याग्रे 'भैरवानन्दः-वच्छे! पत्तं विवाहमंगळमुदुत्त । ता महाराजभस्सकिजदु तए जधोचिदप्पडिवणं' इति वाक्यमधिकं लभ्यते।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184