Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 130
________________ चतुर्थ जवनिकान्तरम् णवेमि । ( उपसृत्य । ) जअदु जअदु भट्टा । देवी विण्णवेदि जधा साअंसमए तुम्हे परिणाइदध त्ति। विदूषकः-भोदि! किं एदं अकंडकुम्हंडपडणं ? राजा-सारंगिए ! सर्व वित्थरेण कहेसु । सारङ्गिका-एदं विण्णवीअदि,-अणंतरादिकंतचउद्दसीदिअसे देवीए पोम्मराअमाणिक्कमअं गोरिं कदुअ भइरवाणंदेण पडिठ्ठाविदा । सअंच दिक्खा गहिदा । तदा ताए विण्णत्तो जोईसरो गुरुदक्खिणाणिमित्तं । भणिदं च तेण-जदि अवस्सं गुरुदक्षिणा दाअव्वा ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भअवं तं काअबं । पुणो वि उल्लविदं तेण । अस्थि एत्थ लाडदेसम्मि चंडसेणो णाम राआ । तस्स दुहिदा घणसारमंजरि ति। सा देवण्णएहिं आइट्ठात्ति-एसा चकवट्टियरिणी भविस्सदि त्ति । तदो सा महाराएण परिणेदव्वा जेण गुरुगत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु भर्ता । देवी विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्या इति । विदूषकःभवति ! किमेतदकालकूष्माण्डपतनम् ? राजासारङ्गिके ! सर्वं विस्तरेण कथय । सारङ्गिका इदं विज्ञाप्यते,-अनन्तरातिकान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्रतिष्ठापिता। खयं च दीक्षा गृहीता। ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य । ततो देव्या विज्ञप्तं यदादिशति भगवान् [तत्कर्तव्यम् ] । पुनरप्युक्लपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता धनसारमञ्जरी इति । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजेन 1 'जूअं मए' इति टीका भिमतः पाठः। 2 'भकालकोहंडपडणं' इति टीकानुसारी पाठः। 3 °अममणिई' इति टीकापाठः। क० म०८

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184