Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 133
________________ कर्पूरमञ्जरी भैरवानन्दा-(खमतम् ।) अज्ज वि ण एदि देवी । (प्रविस्य ।) राज्ञी-(परिक्रम्यावलोक्य च ।) अए, इअंभअवदी चामुंडा। ( प्रणवलोक्य च । ) अध इअंकप्पूरमंजरी। ता किं णेदं । (भैरवानन्दं प्रति ।) इदं विण्णवीअदि, णिअभवणे विवाहसामग्गि कदुअ आअद म्हि । तदो गेण्हिअ आगमिस्सं । भैरवानन्दः-वच्छे ! एवं कीरदु। (राज्ञी व्यावृत्य परिकामति ।) भैरवानन्दः-(विहस्य । स्वगतम् ।) इअं कप्पूरमंजरीघरं अण्णेसि, गदा (प्रकाशम् ।) पुत्ति कप्पूरमंजरि ! सुरंगाद्वारेण जेव तुरिदपदं गदुअ णिअभवणे चिट्ठ । देवीआगमणे पुणो आगंतव्वं । (कर्पूरमजरी तथा करोति ।) देवी-इदं रक्खाधर (प्रविश्यावलोक्य च) अए, इअंकप्पूरमंजरी । सा का वि सारक्खिआ मए दिट्ठा। (प्रकाशम् । ) वच्छे कप्पूरमंजरि! कीदिसं भैरवानन्द:अद्यापि नागच्छति देवी। राज्ञी अये, इयं भगवती चामुण्डा । अथ इयं कर्पूरमञ्जरी । तत्किमिदम् ? इदं विज्ञाप्यते-निजभवने विवाहसामग्री कृत्वा आगतास्मि। ततस्तां गृहीत्वाऽऽगमिष्यामि। भैरवानन्दःवत्से ! एवं क्रियताम् । भैरवानन्द: इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता। पुत्रि कर्पूरमञ्जरि ! सुरङ्गाद्वारेणैव त्वरितपर्द गत्वा स्वस्थाने तिष्ठ । देव्यागमने पुनरागन्तव्यम् । देवी इदं रक्षागृहम् । अये, इयं कर्पूरमञ्जरी । सा कापि सदृशा मया दृष्टा । वत्से कर्पूरमञ्जरि । कीदृशं ते शरीरम् ? 1"मंजरीठाणं' इति टीकादतः पाठः। 'सहाणे' इति टीकानु गुणः पाठः।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184