Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
कर्पूरमञ्जरी
मज्झष्णे सिरिखंडपंककलणा आ संझमोल्लंसुअं लीलामजणमा पओससमअं साअं सुरा सीअला । गिम्हे पच्छिमजा मिणीणिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जजरा ॥ ३ विदूषकः - मा एवं भण, -
१०६
पंडुच्छ विच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोष्फलाणं । कप्पूरपं सुपरिवासिदचंदणाणं
भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥
यतः,
मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमाद्रांशुकं
लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥
ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा - पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यान न्या- . नुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः ।
विदूषकः
मैवं भण,
पाण्डुच्छ विच्छुरित नागलतादलानां सहकारतैलपरिपेशल पूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य ! भवतु ॥
पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः ।
1 'फरिससीअला' इति पाठः ।

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184