Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 124
________________ चतुर्थ जवनिकान्तरम् राजा - एदं पुण एत्थ रमणिज्जं, - सपंचमतरंगिणो सवणसीअला वेणुणो समं सिसिरवारिणा वअणसीअला वारुणी । सचंदणघणत्थणी सअणसीअला कामिणी णिदाहदिवसोसहं से अलसीअलं कस्स वि ॥ ५ ॥ अवि अ लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवाराण हारो अंगे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकंदली सुं णवबिसवलआ कामविज्जो मंगोजो तावाक्कतंतं महुसमअगदे एस वेसोऽबैलाणं ॥ ६ ॥ राजा इदं पुनरत्र रमणीयम्, - सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला का मिनी निदाघदिवसौषधं सहजशीतलं कस्यापि ॥ कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति काकुः । अपि च, - १०७ लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः भने आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दोः कन्दल्योर्नवबिसवल्या कामवैद्यो मनोज्ञ स्तापातक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ॥ तापसंबन्धिन्यातङ्के क्षमाः समर्थाः, तद्युक्ता इति यावत् । अबलानां कामिनीनाम्, बलरहितानां च । 1 'सहअसीअलं' इति टीकादृतः पाठः; कचित् 'भण ण सीअलं' इत्यपि पाठः । 2 ' वणिज्जो' इति पाठः । 3 'तावातकक्खमाणं' इति टीकानुगः पाठः । 4 "बलाणं इति टीकादृतः पाठः ॥ 60

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184