Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितान्तरेणाभ्रविकाराणां स्वभावतो विचित्रतोपलभ्यते, तद्वत्सुखादिपैचित्र्यमपि स्वभावतो भविष्यतीति चेत् ? न, स्वभावस्यैव मिराकरिष्यमाणसात् । किश्च पुद्गलमयले समानेऽपि जीवयुक्तखरूपविशेषकारणसद्भावे च प्रत्यक्षेण दृश्यमानस्थूलतनोः किं विचित्रता स्वीक्रियते न वा १, स्वीकारे तद्धेतकं विचित्रखभावमदृष्टं स्वीकरणीयं स्यादेव, अस्वीकारे तु प्रत्यक्षबाधः । अपि च भवान्तरगतस्थूलशरीरनिबन्धनीभूतकार्मणशरीरमन्तरेण परित्यक्तस्थूलशरीरजन्तोरागामिभवशरीरग्रहणाभावः स्यात्, न च निष्कारणः शरीरपरिग्रहो युज्यते, ततश्च परित्यक्ततनोस्तदनन्तरमेव संसारव्यवच्छित्तिः स्यात् । शरीराभावेऽपि भवभ्रमणसम्भवे च मुक्तात्मनामपि संसारापत्तिः, एवं च सति मोक्षेऽनाश्वासः इति । प्रयोगाश्चात्र सहेतुकाः सुखदुःखादयः कार्यत्वात् घटादिवत् । न चेष्टसंयोगादयः मुंखस्यानिष्टसंयोगादयो दुःखस्येति वाच्यम्, तुल्येऽपि साधने फलमेददर्शनात् , तस्मात् यदेव तयोरसाधारणं कारणं तदेव कर्मेति । • तदुक्तं श्रीजिनभद्रगणिक्षमाश्रमणपादैः"अस्थि सुहदुक्खहेऊ, कजओ बीयंकुरस्सेव ।
सो दिहो चेव मइ-बभिचाराओ न तं जुत्तं ॥१॥ "जो तुलसाहणाणं, फले विसेसो न सो विणा हेउं । -काजत्तणओ गोयम! घडो व हेऊ य से कम्मं ॥२॥" - शास्त्रवार्तासमुच्चयेऽपि"तथा तुल्येऽपि चारम्भे, सदुपायेऽपि यो नृणाम् । फल भेदः स युक्तो न, युक्त्या हेत्वन्तरं विना ॥१॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68