Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
कर्मसिद्धिः।
४३ त्मनः कथञ्चिन्मूर्त्तत्वेऽपि न क्षतिः, अनादिकर्मसन्तानपरिणामप्राप्तत्वेन क्षीरनीरवत् कर्मणोऽनन्यत्वात् । आकाशस्यानुग्रहोपघातावचेतनत्वेनामूर्त्तत्वेन च न स्यातामिति । ___ तदुक्तं"मुत्तेणामुत्तिमओ, उवघायाणुग्गहा कहं होजा?। जह विण्णाणाईणं, मइरापाणोसहाई हिं ॥१॥ अहवा णेगंतायं, संसारी सव्वहा मुत्तो त्ति। जमणाइकम्मसन्तइ, परिणामावन्नरूवो सो ॥२॥ सन्ताणोऽणाईओ, परोप्परं हेउहेउभावाओ। देहस्स य कम्मस्स य,गोयम!बीयंकुराणं व।३।” इति ।
नन्वमूर्त कर्म वासनारूपत्वादिति चेत् ? न, वासनायाः निराकरिष्यमाणत्वात् । किश्चामूर्त कर्म न भवति आकाशवप्रागुक्तानुग्रहोपघाताभावात् । तथाहि-सत्त्वानामनुग्रहमुपघातं वा यथा गगनं न किमपि करोति तद्वदत्रापीति । न चाकाशेऽमूर्तत्वादन्यदकरणनिमित्तमस्ति किन्त्वमूर्त्तत्वमेव, अत्रापि चामूर्त्तत्वमविशिष्टमिति । ननु कुत्रचिद्देशे सुखमनुभूयते, यथोष्णकालेऽर्बुदाचले, कुत्रचित्तु दुःखं, यथोष्णकाले मरुत्स्थले गौजेराणामिति साधन विकलता दृष्टान्तस्येति चेत् ? न, तत्रापि गगनव्यतिरिक्तजलादिनिमित्तत्वात् । तथाहि-वातबहुलस्य पुंसो निजले देशे सुखं सजले दुःखं, न च सुखं दुःखं वा शुद्धक्षेत्रो द्भवं तस्य सर्वत्राप्यविशेषात् तस्मात् सुखादीनां जलायन्वयव्यतिरेकानुविधायित्वात् न साधनविकलता निदर्शनस्येति । . .. नन्वस्तु वासनारूपं कर्मेति चेत् ? न, तव मते वास्साति

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68