Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
५४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता
ननु कालस्य कथमनादित्वमिति चेत् ? ननु तर्हि कालस्य सादित्वे सति परिणामिकारणत्वाभावेन तस्य निर्हेतुकताप्रसङ्गः, तथा च सति निर्हेतुकत्वाविशेषेण खरशृङ्गवत् सर्वशून्यतापत्तेः । यद्वा परिणामिकारणाभावे शशशृङ्गादीनामप्युत्पत्तिः स्यात्, निर्हेतुकत्वाविशेषादिति । ननु कालसिद्धौ प्रमाणाभावेन कुतस्तस्य निदर्शनसिद्धिरिति चेत् ? न, कालानभ्युपगमेऽतीतादिव्यवहाराभावप्रसङ्गात् , प्रतिनियतकालभाविशीतोष्णवनस्पतिपुष्पादिसंभवान्यथानुपपत्तिलक्षणप्रमाणविरोधाच्च । ननु जीजीवव्यतिरिक्तः कश्चिद्रव्यभूतः कालो न स्वीक्रियते, किन्तु द्रव्यावस्थानलक्षणः स्वीक्रियत एव । तथा चोक्तं प्रज्ञत्यां-"जीवा चेव अद्धा अजीवा चेव अद्धा" इति । तथा अतीतादिव्यवहारोऽपि तदपेक्षया भविष्यतीति चेत् ? सत्यम् , परं द्रव्यावस्थानमपि न पूर्वावस्थानमन्तरेण दृष्टं, यतः परिणामिकारणमन्तरेण कस्यापि वस्तुनोऽनुपपत्तेः । कथश्चित्पू.
विस्थात्यागोत्तरावस्थान्तरापत्तिरूपत्वेन परिणामिकारणस्पति निदर्शनसिद्धिः कथं न भवति ।
तदुक्तं"तस्स विय आदिभावे अहेतुगत्ता असंभवो चेव । परिणामिहेतुरहियं नहि खरसिंगं समुन्भवइ ॥१॥ कालाभावे लोगादिविरोधो तीयमादिववहारा। अह सो दवावत्था सा विण पुव्विं विणा दिट्ठा॥२॥
ननु जीवकर्मणोरनादिसंयोगे सिद्धे मोक्षाभावप्रसङ्गः, यतो योऽनादिसंयोगः सोऽनन्तो दृष्टः यथात्मनभसोः । न चाका

Page Navigation
1 ... 63 64 65 66 67 68