Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
कर्मसिद्धिः। शेन सह कदापि जीवस्य संयोगो निवर्तते । एवं कर्मणोऽपि जीवेन सह संसर्गो वाच्य इति चेत् १ नायमेकान्तः, यतोऽनादिसंयुक्तयोरपि वस्तुनोः सन्तानः सान्तो दृष्टः, तथाहि-बीजाकुरयोर्मध्येऽन्यतरदनिवर्तितकार्यमेव यदैव विनष्टं तदैव तयोः सन्तानोऽपि विनष्टः, एवं कुर्कटाण्डकयोः पितृपुत्रयोरपि वाच्यम् । यद्वा काञ्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतोऽपि संयोगोऽग्नितापाद्यनुष्ठानात् व्यवच्छिद्यतेऽतो न मोक्षाभाव इति । नन्वाकाशजीवयोरिव काश्चनोपलयोरिव वा परस्परमनादिसंयोग इति चेत् ? उभयथापि न विरोधः, तथाहि-अभव्यानामाकाशजीवयोरिव भव्यानां काञ्चनोपलयोरिवानादिसन्तानगतः संयोगो वाच्य इति । न्यायाम्भोनिधिश्रीमद्विजयानंदसूरीश्वरपट्टपूर्वाचलानन्यनभोमणिश्रीमद्विजयकमलसूरीश्वरपट्टविभूषण-वाचकचन्द्रश्रीमद्वीरविजयविनेयावतंसक-सिद्धान्तपारदृश्व-भट्टारक-श्रीमद्विजयदानसूरीश्वरचरणभृङ्गायमाणेन पन्यास-प्रेमविजयग
णिनाऽलेखि कर्मसिद्धिः।

Page Navigation
1 ... 64 65 66 67 68