Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 67
________________ "प्रशस्तिः ।" "संसारतापानलतप्तशान्त्यै, सा सुप्रभुश्चन्द्रकलाप्रमेव । गनेव मोहात्कृतपातकानां, मनोमलक्षालनमातनोतु ॥१॥ रमेव रूपं पठतां मनांसि, क्षमेव विद्यां समलङ्करोतु । धर्म तथा मोक्षपदं दधाना, पुनः पुनर्मङ्गलमातनोतु ॥२॥ विद्यामृतानन्दरसैकपूर्णा, सत्सेव्यमाना सरलार्थरूपा । नेत्राष्टनन्दैकमितेऽब्दसंख्ये,समाप्तिमगमत्किलकर्मसिद्धिः३ शुभोऽभूदाचार्योऽसौ जगति विजयानन्दपदभाक, तदीये पट्टेऽस्मिन् विजयकमलाचार्यः सुतनुः । तदीये साम्राज्ये विविधविमलानन्दभुवने, महोपाध्यायः श्रीविजयपरवीरः समभवत् ॥४॥ तदीयान्तेवासिप्रभुविजयदानाख्यविदुषा, पदं प्राप्त सूरेविजयकमलेभ्योऽतिपरमम् । पदायेन प्रेम्णा विजयपदयुक्तेन मुनिना, न्यगादीयं दानोत्तरविजयसूरेः सुशिशुना॥५॥ ___ याते वर्षे करशरयुगाक्षिप्रमे ज्ञातसूनोः, मोक्षं प्राप्तात् सकलजगतीभावभासाय भानोः।। शिश्रायैषा विजयिविजयानन्दसूरीश्वराणाम्, खगोरोहाद् रदपरिमिते सत्पथज्ञापकानाम् ॥६॥ उत्सूत्रं यत् सत्रितं किञ्चिदत्र बुद्धर्मान्द्या बाह्यानाभोगतोऽपि। सान्मे मिथ्यादुष्कृतं तत्त्वविद्भिर्मय्याधायानुग्रहं शोधनीयम्"

Loading...

Page Navigation
1 ... 65 66 67 68