Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
१३
कर्मसिद्धिः। दन्यामिसंयोगात् , अन्यथाऽश्वमाषभिन्न मुद्गानामप्यपाकापतेः। न चादृष्टाभावादश्चमाषाऽपक्तिः, दृष्टसाद्गुण्ये तद्वैषम्यायोगात्, अन्यथा दृढदण्डप्रेरितमपि चक्रं न भ्राम्येत् , तसात् स्वभाववैषम्यादश्वमाषापक्तिरिति सुदृढतरमवसेयमिति । । ननु सामध्येव कार्यजनिकाऽस्तु किं खभावेन, अश्वमाषादौ खरूपयोग्यतामावात् तदपाक इति चेत् ? न, अन्तरङ्गकारणेनैव कार्योत्पत्तौ तद्भिन्नस्यान्यथासिद्धत्वात् । ननु स्वभाव एवान्तरङ्गकारणं न सामग्रीति कथं निर्णयः इति चेत् १ स्वस्य मावः कार्यजननपरिणतिः इति स्वभावस्य व्युत्पत्यर्थत्वात् , खभावपरिणतेः कार्यैकव्यङ्ग्यत्वेन मृत्स्वभावाविशेषेऽपि न घटादिकार्यविशेषाभावप्रसङ्गः, अन्यथाङ्कुरजननखभावं कुशूलस्थं बीजमप्यकुरं जनयेत् , अथ सहकारिसमवधाने खभावस्थ कार्यजनकत्वेन कुशूलस्थं बीजं कथं कार्य जनयेदिति चेत् ? न, सहकारिचक्रानन्तर्भावेन तस्य वैजात्यबीजत्वेनाङ्कुरहेतुत्वौचित्यात् । ननु सहकारिचक्रस्यातिशयाधायकवं खयापि स्वीकृतमतस्तस्यैवाङ्कुरजनकत्वमप्युचितमिति चेत् ? न, पूर्वपूर्वोपादानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् । एतेन"चरमक्षणपरिणामरूपबीजस्यापि द्वितीयादिक्षणपरिणामरूपा
राजनकत्वात्, व्यक्तिविशेषमवलम्ब्यैव हेतुहेतुमद्भावो वाच्यः, अन्यथा व्यावृत्तिविशेषानुगतप्रथमादिचरमपर्यन्ताकुरक्षणान् प्रति व्यावृत्तिविशेषानुगतानां चरमबीजक्षणादिकोपान्त्यानुरक्षणानां हेतुत्वे कार्यकारणतावच्छेदककोटावनेकक्षगप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात् । तथा च तजातीयात्

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68