Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
३६
अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता
"कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् । तत एव त्यसंभूतेः, कथश्चिन्नोपपद्यते ॥१॥ यतश्च काले तुल्येऽपि, सर्वत्रैव न तत्फलम् ।
अतो हेत्वन्तरापेक्षं, विज्ञेयं तद्विचक्षणैः।२।” इति। . एवं विश्ववैचित्र्यं कर्मकृतं सिद्धमपि नियत्यादिसापेक्षं बोध्यमन्यथा स्याद्वादभङ्गप्रसङ्गः।
तदुक्तं"अतः कालादयः सर्वे, समुदायेन कारणम् । गर्भादेः कार्यजातस्य, विज्ञेया न्यायवादिभिः ॥१॥ न चैकैकत एवेह, कचित्किश्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य,सामग्री जनिकामता॥२॥” इति।
कालादयश्चत्वारोऽपि स्वातत्र्येण हेतवः इत्येके, केचित्तु कालादृष्टे एव स्वातंत्र्येण हेतू, नियतिस्वभावावदृष्टधर्मत्वेन विवक्षितौ । दृष्टादृष्टसाधारण्येन नियतिः स्वभावश्च सर्वस्य वस्तुनो धर्माविति ।
तदुक्तं श्रीमद्धरिभद्रसूरिपादैः शास्त्रवार्तासमुच्चये"खभावो नियतिश्चैव, कर्मणोऽन्ये प्रचक्षते । धर्मावन्ये तु सर्वस्य, सामान्येनैव वस्तुनः॥१॥” इति।
यथा सामग्री कार्यजनिका तथा प्रतिपाद्यते, तथाहि-ब्रह्मदचक्रिणो निजं द्विजमित्रं प्राप्यैवावश्यं भावितीव्रचक्षुर्दर्शनावरणोदयादन्धत्वं तत्र मुख्यतया कर्मातिशयातिशायितपरिणतिरूपा नियतिः कारणमेवमन्यत्रापि तथाविधकार्ये कारणत्वं

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68