Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताचान्यसिंश्च पाषाणखण्डे पादक्षालनमित्यादि, तसात् सर्व खभावजमेवेति भाव्यम् ।
तथा चोक्तं“न स्वभावव्यतिरेकेण, गर्भबालयुवादिकम् । यत्किञ्चिन्जायते लोके, तदसौ कारणं किल ॥१॥ सर्वे भावाः स्वभावेन, स्वखभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते, कामचारपराङ्मुखाः॥२॥ न विनेह खभावेन, मुद्गपक्तिरपीष्यते । तथा कालादिभावेऽपि, नाश्वमाषस्य सा यतः॥३॥ अतत्वभावात् तद्भावे-ऽतिप्रसङ्गोऽनिवारितः। तुल्ये तत्र मृदः कुम्भो, न पटादीत्ययुक्तिमत् ॥४॥
कः कण्टकानां प्रकरोति तैक्ष्ण्यं,
विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं,
न कामचारोऽस्ति कुतः प्रवृत्तिः ॥५॥ कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, खभावेन भवन्ति हि ॥६॥ बदर्याः कण्टकस्तीक्ष्णः, ऋजुरेकश्च कुञ्चितः। फलं च वतुलं तस्य, वद केन विनिर्मितम् ॥७॥” इति।
अन्यत्तु कार्यजातं दूरे तिष्ठतु, मुद्गपक्तिरपि न स्वभावमृते भवितुं प्रभुः, तथाहि-प्रतिनियतकालव्यापारादिसामग्रीसनिधानेपि नाश्वमाषपक्तिरुपलभ्यते, तसायद्यद्भावे भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति। न शक्यते वक्तुमश्वमाथापक्तिः वैजात्याग्निसंयोगाभावादिति, एक्यैव क्रियया तच

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68