Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 38
________________ कर्मसिद्धिः। षकारेश्वरस्वभावानामनभ्युपगमादेव निराकृतं, निराकरिष्यमाणं च । यच्च अदृष्टवादे 'पुरुषाद् भिन्नमभिन्नं वा' इत्यादि दूषणमभ्यधायि तदपेशलम्, तृतीयस्योभयरूपस्य पक्षस्य स्वीकारादिति । किञ्च नियतिवादिनां शास्त्रोपदेशोऽप्यकिश्चित्करः तमन्तरेणापि सर्वसंभवात् , शुभाशुभफलप्रतिपादकशास्त्रप्रतिपादितशुभाशुभक्रियाजनितफलाभावश्चेति । तद्धेतुकत्वान्तर्भावितनियमस्य नियतिप्रयोज्यत्वे तु सिद्धमदृष्टमितरहेतुना पारिभाषिककारणत्वप्रतिक्षेपस्याबाधकत्वादिति । एवमन्यभेदकमन्तरेण स्वभावस्यापि कार्यवैचित्र्यप्रयोजकत्वं नोपपद्यते, एकरूपत्वात्तस्य स्वभावत एव युगपद् विश्वोत्पादप्रसङ्गोऽप्यापद्यते । न च तत एव तस्य क्रमवत्कार्यजनकत्वेन नानुपपत्त्यंशोऽपीति वाच्यम् , तस्यैव स्वभावस्य पूर्वोत्तरकार्यजनकत्वे पूर्वोत्तरकाल योरुत्तरपूर्वकार्यप्रसङ्गेन क्रमस्यैव व्याहते, एकस्यैव स्वभावस्य भिन्नभिन्नजातिनियामकत्वस्वीकारे एकैकस्य विश्वजातीयत्वप्रसङ्गः, विश्वस्य वैकजातीयत्वप्रसङ्गश्च । ननु कालक्रमेणैव कार्योत्पत्तेः तत्तत्क्षणादिसहकृतस्वभावस्यैव विश्ववैचित्र्ये हेतुत्वमस्त्विति चेत् ? न, कालवादप्रवेशात् । अथ क्षणिकस्वभावत्वे नायं दोष इति चेत् ? न, एकजातीयहेतुं विना कार्यैकजात्यासंभवात् । अथ सामध्यपेक्षया लाघवात् कुर्वद्रूपत्वमेवास्तु कारण तावच्छेदकमिति चेत् ? न, कुर्वद्रूपत्वस्य जातित्वाभावेन घटं प्रति घटकुर्वद्रूपत्वेन हेतुत्वस्य वक्तुमशक्यत्वात् सामग्रीत्वेन च कार्यव्याप्यत्वस्यौचित्येन गौरवस्थादोषत्वात् , प्रत्यभिज्ञादिसत्त्वेन क्षणिकलबाधाच्च । १ खभावतः. २ खभावस्य.

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68