Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 26
________________ कर्मसिद्धिः। नेव काले करान्मुक्तः शरोपि गत्वा सिञ्चानकं विव्याध, कोकिलः निर्भीको भूत्वोडयित इति । अत्र कोकिलरक्षणे नियतिं विना को हेतुरन्यः,एवं ब्रह्मदत्तस्यान्धत्वादावपि बोध्यम् । तदुक्तम्"नियतेनैव रूपेण सर्वे, भावा भवन्ति यत् । ततो नियतिजा ह्येते, तत्स्वरूपानुवेधतः॥१॥ यद्यदैव यतो यावत्, तत्तदैव ततस्तथा । नियर्तिजायते न्यायात्, क एतांबाधितुक्षमः१२"इति। अनुमानं चेत्थं-सर्वे भावाः नैयत्यनियामकतत्त्वान्तरोद्भवाः, सजातीयविजातीयव्यावृत्तस्वभावानुगतरूपेणैव प्रादुर्भावात् , नियतिकृतप्रतिनियतधर्मोपश्लेषाद्वा, यथा तीक्ष्णशस्त्राद्युपहतानामपि मरणनियतभावेन मरणं जीवननियतभावेन जीवनमिति । न चाप्रयोजकः, यद्यस्मिन्काले यन्निमित्तात् यावद्देशव्यापि जायमानं कार्य दृश्यते, तत्तस्मिन् काले तन्निमित्तात् तावद्देशव्यापि भवतीत्यनुकूलतर्कस्य विद्यमानत्वेन नियतरूपावच्छिन्नं प्रति नियतेरेव हेतुत्वात् , अन्यथा नियतरूपस्याकसिकत्वापत्तेः, न च तावद्धर्मत्वं न जन्यतावच्छेदकं किन्वर्थसमाजसिद्धमिति वाच्यं, नियतिजन्यत्वेनैवोपपत्तावर्थसमाजाकल्पनात्, भिन्नसामग्रीजन्यत्वे चैकवस्तुरूपव्याघातप्रसतेश्चेति । एवं मुद्गपक्तिरपि स्वजनकस्वभावव्यापारादिसत्त्वेऽपि नियतरूपैव, नानियतरूपेत्यत्र नियतिमन्तरेण नान्यत् किमपि कारणं पश्यामः । अथ खभावप्रयोज्यं नैयत्यमिति चेत् ? न, खभावस कार्यकजात्यप्रयोजकत्वात् , . सातिशयखभावस्यापि

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68