Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 25
________________ १४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकार्यात् तजातीयकारणानुमानभङ्गप्रसङ्ग" इत्यपि कालवादो निरस्तः । सादृश्यतिरोहितवैसादृश्येनाङ्कुरादिना तादृशवीजादीनामनुमानसंभवात् , प्रयोज्यप्रयोजकमावस्यैव विपक्षबाधकतकस्य जागरूकत्वात् , इत्यादिकं विवेचितमध्यात्ममतपरीक्षायां न्यायाचायः, तत एवावलोकनीयं विस्तारार्थिनेति । तसाद विश्ववैचित्र्यं न कालकृतं किन्तु स्वभावकृतमवगन्तव्यमिति । ___ अत्र नियतिवादिनः स्वकीयं युक्तिकदम्बकं प्रकटयन्ति । तथा हि-जगति ये केचन भावा भवन्ति ते नियतिजा एव, 'कथं न सफलीभवन्ति ये मधुमासादौ फलप्रदास्ते भाद्रपदादौ' इत्यत्र स्वभावतया कालवादिनं प्रत्युत्तरितं तत्तव न शोभां बिभर्ति, यतः-स्वभावस्य सत्त्वेऽपि मधुमासादावेव केचिदाम्रा अतिफलभारेण नम्रीभूता भवन्ति, केचित्तु वन्ध्याः , केचित्वल्पफलाः, किंबहुना ? एकस्यैवानस्य मञ्जर्या व्याप्तस्यापि न तादृशान्याम्रफलानि भवन्ति, यानि च भवन्ति तत्रापि बहूनि त्वपक्वान्येव भूमौ निपतन्ति, स्तोकानि च परिपक्कफलानि भवन्त्यतो नियतिं विमुच्य नान्यत् किमपि बीजं विश्ववैचित्र्ये पश्यामः । अथ स्वरूपयोग्यताभाव एव बीजमिति चेत् ? न, स्वरूपयोग्यतायाः वस्तुस्वरूपत्वे उक्तदोषतादवस्थ्यात्, तद्भिन्नत्वे नियतेरेव नामान्तरेणाभिधानात् । किञ्च मधुमासे आम्रवृक्षशाखायां कोकिलो रवं कुर्वन् तिष्ठति, तसिन्नवसरेऽधस्तस्य वधार्थ कश्चित् व्याधो धनुषीषु समारोप्य तिष्ठति, उपरि च तद्वधार्थ सिञ्चानकः समयमवलोकयति, तसिंश्वावसरे व्याधोहिना दष्टः सन् भूमौ निपतितः तसि

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68