Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
२२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितान पुरुषकारादिकृतं सुखदुःखादि, अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, 'इह' असिन् सुखदुःखानुभवादेकेषां वादिनां 'आख्यातं तेषामयमभ्युपगमः।" इति । ___एतत्सर्व बालजल्पितम् , अदृष्टस्य विश्ववैचित्र्यस्य हेतुत्वेन साधितत्वात् , पुनरपि किञ्चिदुच्यते, भोक्तव्यतिरेकेण भोग्यं विश्वे न विद्यते, भोग्यपदस्य ससम्बन्धित्वात्, नाकृतस्य भोक्तापि स्वव्यापारजन्यस्यैव खभोग्यवदर्शनात् , अन्यथा मुक्तात्मनां भोगप्रसङ्गात् , भोग्यं च सत्चानां सुखदुःखादिप्रकारेण विश्वं प्रत्यक्षतया दृश्यते, इतोऽपि कर्मकर्तृत्वेन विश्ववैचित्र्यं निर्णीयते। न भवितुमर्हति भोक्तुगतानुकूलादृष्टाभावे मुद्गपक्तिरपि, कुत्रचित्स्थाल्यादिभङ्गोपलम्भात् । न च दृष्टकारणवैगुण्यात्तत्र पाकाभाव इत्यपि नोयम्, वैगुण्येऽपि निमित्तान्तरस्यावश्यकखात् , अतः दृष्टकारणानां नियमतो नापेक्षापि, तथाविधप्रयत्नमन्तरेणापि पुण्योदयेन धनधान्यादिप्राप्तिदर्शनात् , केवलं कर्मविपाककालेऽवर्जनीयसन्निधिकत्वेन दृष्टकारणानां निमित्तत्वव्यवहारात्, अत एव 'दृष्टकारणानामदृष्टव्यञ्जकलम्' इति सिद्धान्तः सङ्गच्छते । . तथा चोक्तम्"न भोक्तव्यतिरेकेण, भोग्यं जगति विद्यते। नचाकृतस्य भोक्ता स्यात्,मुक्तानां भोग्यभावतः॥१॥ भोग्यं विश्वं च सत्त्वानां, विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं, तस्मात्तत्कर्मजं हि तत् ॥२॥ न च तत्कर्मवैधुर्य, मुगपक्तिरपीक्ष्यते। स्थाल्यादिभङ्गभावेन, यत् कचित्रोपपद्यते॥३॥".

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68