Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
कर्मसिद्धिः। नियम इति चेत् ? तादृशनियमे प्रमाणाभावादिति । अपि च भवदभिमतो भगवान् स्वार्थात् कारुण्याद्वा भुवनं घटयति ? न प्राच्यः, कृतकृत्यत्वात्तस्य, द्वितीयश्चेत् ? कथं नैकान्तशर्मसम्पत्कमनीयं विनिर्मिमीते, कथं चाधिव्याधिघटितान्घटयति । भवान्तरोपार्जितशुभाशुभादृष्टप्रेरितः सन् तथा घटयतीति चेत ? त_न्तर्गडुना भवानीपतिना किं कृतम्, “घटकुट्यां प्रमातम्" इति न्यायेन स्वीकृतं चायुष्मता भवताऽस्मन्मतम् , किश्चासौ जाननजानन् वा घटयति ? नान्त्यः, सर्वज्ञत्वव्याहतिप्रसङ्गात् । आद्यश्चेत् ? विश्वोपद्रवकारिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिण एतत्प्रतिक्षेपकारिणश्चासदादीन् किमर्थ रचयति ?, अपि चासौ मूर्तोऽमूर्ती वा ?, मूर्तश्चेत् ? असदादिवन कर्तृत्वं युज्यते, अमूर्तश्चेत् ? आकाशादिवनिष्क्रियत्वेन सुतरामकर्तृत्वम् । एवं सरागपक्षेऽपि कर्तृत्वमसदादिवस युज्यते, वीतरागपक्षे तु विश्ववैचित्र्यं कथं घटयति, वीतरागबादेवेत्यलमतिपल्लवितेन ।
नाप्यदृष्टस्य सुखदुःखादिकत्वं घटते, तथा हि-पुरुषाद भिन्नमभिन्नं वादृष्टम् , अभिन्नं चेत् ? पुरुषमात्रतापत्तिः, मिन्नं चेत् ? सचेतनमचेतनं वा ? सचेतनं चेत् ? एकसिन् शरीरे चेतनद्वयापत्तिः, अचेतनमिति चेत् ? न, अखतत्रस्य सुखदुःखं प्रति कर्तृत्वाभावादिति ।
तथा चोक्तम्"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः
सोऽवश्यं भवति नृणां शुभोऽशुभो व

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68