________________
BARA
525-252S
स्थानं तत्र वा, गृहे वा, अंगणं गृहाग्रभागस्तत्र वा, नहे वा नभ आकाशं तत्र वा, तथा-कालतः समए वा समयः सर्वसूक्ष्मः कालः उत्पलपत्रशतवेधजीर्णपदृशाटिकापाटनादिदृष्टांतसाध्यस्तत्र, आव
तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधे चउविहे पण्णत्ते, तंजहा- दवओ खित्तओ कालओ भावओ, दवओ सचित्ताचित्तमीसिएसु दवेसु, खित्तओ गामे वाणगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा नहे वा, कालओ समए वा आवलियाए वा आणपाणुए वाथोवे वा खणे
वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा ऊऊ वा अयणे वा लियाए वा आवलिका असंख्यातसमयरूपा, आणपाणुए वा आनप्राणौ उच्छासनिःश्वासकालः, थोवेवा स्तोकः सप्तोच्छ्छासमानः खणेवा क्षणे घटीषष्ठभागे वा लवेवा लवः सप्तस्तोकमानः मुहुत्ते वा मुहूर्तः
-%A-CA