Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 621
________________ भवदप्रमत्तः ॥ ११॥ तस्य स्फुरदुरुकीर्ते-र्वाचकवरकीर्तिविजयपूज्यस्य ॥ विनयविजयो विनेयः, सुबोधिकां व्यरचयत्कल्पे ॥ १२॥ [चतुर्भिः कलापकम् ] समशोधयंस्तथैनां । पण्डितसंविग्नसहृदय-| वतंसाः ॥श्रीविमलहर्षवाचक-वंशे मुक्तामणिसमानाः ॥ १३ ॥ धिषणानिर्जितधिषणाः, सर्वत्र प्रसृतकीर्तिकर्पूराः ॥ श्रीभावविजयवाचक-कोटीराः शास्त्रवसुनिकषाः॥ १४॥ [ युग्मम् ] रसनिधिरसं-18 शशिवर्षे । ज्येष्ठे मासे समुज्वले पक्षे ॥ गुरुपुष्ये यत्नोऽयं । सफलो जज्ञे द्वितीयायाम् ॥१५॥ श्रीराम-18|| विजयपण्डित-शिष्यश्रीविजयविबुधमुख्यानाम् । अभ्यर्थनापि हेतु-विज्ञेयोऽस्याः कृतौविवृतेः॥१६॥ यावद्धात्रीमृगाक्षीधरणिधरभरश्रीफलैः पूर्णगर्भ । चञ्चद्वृक्षौघदर्भ निषधगिरिमहाकुङ्कुमामत्रचित्रम् ॥ जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमेत-द्धत्ते तावत् सुबोधा विबुधपरिचिता नन्दतात् कल्प-12 वृत्तिः ॥१७॥ यावयोमतरङ्गिणीजलमिलत्कल्लोलमालाकुला । दिग्दन्तावलकीर्णपुष्करकणासेकप्रणष्टश्र-| मम्॥ज्योतिश्चक्रमनुक्रमेण नभसि भ्राम्यत्यजत्रं क्षितौ । तावन्नन्दतु कल्पसूत्रविवृतिर्विद्वज्जनैराश्रिता C॥१८॥ प्रत्यक्षरं गणनया । ग्रंथमानं शताः स्मृताः । चतुःपंचाशदेतस्यां । वृत्तौ सूत्रसमन्वितम् ॥१९॥

Loading...

Page Navigation
1 ... 619 620 621 622