Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
॥ अथ प्रशस्तिः ॥ ___ आसीद्वीरजिनेन्द्रपट्टपदवीकल्पद्रुमः कामदः। सौरभ्योपहृतप्रबुद्धमधुपः श्रीहीरसूरीश्वरः । शा-
स्त्रोत्कर्षमनोरमस्फुरदुरुच्छायः फलप्रापक-श्चञ्चन्मूलगुणः सदातिसुमनाः श्रीमान् मरुत्पूजितः॥१॥ है योजीवाभयदानडिण्डिममिषात् स्वीयं यशोडिण्डिमं । षण्मासान् प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत् ॥ भेजे धार्मिकतामधर्मरसिको म्लेच्छानिमोऽकब्बरः । श्रुत्वा यद्वदनादनाविलमतिर्धर्मोपदेश ।
शुभम् ॥ २॥ तत्पदोन्नतपूर्वपर्वतशिरःस्फूर्तिक्रियाहर्मणिः । सूरिः श्रीविजयादिसेनसुगुरुर्भव्यष्टचि-II 18|न्तामणिः ॥ शुभैर्यस्य गुणैरिवानघघनैरावेष्टितः शोभते । भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते || है कन्दुकः ॥३॥ येनाकब्बरपर्षदि प्रतिभटान्निर्जित्य वाग्वैभवैः । शौर्याश्चर्यकृता वृता परिवृता लक्ष्म्या
जयश्रीकनी ॥ चित्रं मित्र किमत्र चारुमहसस्तेनास्य वृद्धा सती। कीर्तिः पत्यपमानशङ्कितमना याता, | दिगन्तानितः ॥ ४॥ विजयतिलकसूरिभूरिसूरिप्रशस्यः । समजनि मुनिनेता तस्य पट्टेऽच्छचेताः ॥ हरहसितहिमानीहंसहारोज्वलश्री-स्त्रिजगति वरिवर्ति स्फूर्तियुक् यस्य कीर्तिः ॥ ५॥ तत्पट्टे जयति
RISCALIPOSHISHA AMIGAS**

Page Navigation
1 ... 617 618 619 620 621 622