Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 618
________________ नवमः क्षणः कल्पसूत्र | पृष्टार्थकथनं तेन सहितं सव्याकरणं भुजो भुज्जो भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबासुबोधि. सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४ ॥ इति पजोसवणा कप्पो दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं ॥८॥[ग्रं. १२१५] हुखामी स्खशिष्यान्प्रतीदमुवाचेति पर्युषणाकल्पो नाम दशाश्रुतस्कंधस्याष्टममध्ययनं समर्थितम् ॥६४ ॥३०२॥ REALISESSA ॥ इति श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां सामाचारीव्याख्यानं संपूर्णम् ॥९॥ इति नवमः क्षणः समाप्तः तत्समाप्तौ समाप्तश्चायं सामाचारीव्याख्याननामा तृतीयोऽधिकारः ॥३॥ 11३०२॥

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622