Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र
क्षितीश्वरततिस्तुत्याहिपङ्केरुहः, सूरि रितदुःखवृन्दविजयानन्दः क्षमाभूद्विभुः ॥ यो गौरैगुरुभिर्गुणैर्ग-81 प्रशस्ति. सुबोधि०
है णिवरं श्रीगौतमं स्पर्द्धते । लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं गतः ॥ ६॥ यच्चारित्रमखि
नकिन्नरगणैर्जेगीयमानं जग-जाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्ती पितुः ॥ वाञ्छापूर्तिमियति । ॥३०॥
युग्ममथ तल्लेभे सहस्रं स्पृहा-वैयग्र्यं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥७॥
[किञ्च ] श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ। जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ ॥श्रीसोमसोमविजयाभिधवाचकेन्द्रः । सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ ८॥ सौभाग्यं यस्य भाग्यं कलयितुममलं " लकः क्षमः सक्षमस्य । नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म ॥ चक्राणा मूर्खमुख्या-18
नपि विबुधमणीन् हस्तसिद्धिर्यदीया । चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः॥९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरगिकग्रामणीः । प्रष्ठः शाब्दिकपतिषु प्रतिभटैर्जय्यो न यस्तार्कि- ३०३॥ कैः॥ सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीयुद्भवः । शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥१०॥ विचाररत्नाकरनामधेय-प्रश्नोत्तराद्यद्भुतशास्त्रवेधाः॥अनेकशास्त्रार्णवशोधकश्च । यः सर्वदैवाड
%A5%81%A5%
94%
A
AC45

Page Navigation
1 ... 618 619 620 621 622