________________
नवमः
क्षणः
कल्पसूत्र | पृष्टार्थकथनं तेन सहितं सव्याकरणं भुजो भुज्जो भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबासुबोधि. सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४ ॥ इति पजोसवणा
कप्पो दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं ॥८॥[ग्रं. १२१५] हुखामी स्खशिष्यान्प्रतीदमुवाचेति पर्युषणाकल्पो नाम दशाश्रुतस्कंधस्याष्टममध्ययनं समर्थितम् ॥६४
॥३०२॥
REALISESSA
॥ इति श्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां
सामाचारीव्याख्यानं संपूर्णम् ॥९॥ इति नवमः क्षणः समाप्तः तत्समाप्तौ समाप्तश्चायं सामाचारीव्याख्याननामा तृतीयोऽधिकारः ॥३॥
11३०२॥