________________
EARESMALESALSANSARSHAN
इत्यादितः बेमि इति यावत् , तत्र तेणं तस्मिन् काले चतुर्थारकपर्यन्ते, तस्मिन्समये राजगृहनगरसमवसरणावसरे, श्रमणो भगवान्महावीरो बहूनां श्रमणादीनां ६ मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः, एवमाख्याति कथयति, एवं भाषते वाग्योगेन, एवं प्रज्ञापयति फलकथनेन, एवं प्ररूपयति दर्पणे इव श्रोतृहृदये संक्रमयति, पर्युषणा कल्पो नाम अध्ययनं सअटुंति अर्थेन ।
चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो
नाम अज्झयणं, सअटुं, सहेउअं, सकारणं, ससुत्तं, सअत्थं, स उभयं, प्रयोजनेन सहितं, न तु निष्प्रयोजनं सहेउअंसहेतुकं, हेतवो निमित्तानि, यथा गुरून् पृष्ट्वा सर्व कर्तव्यं तत्केन हेतुना ? यत आचार्याः प्रत्यपायं जानंतीत्यादयो हेतवस्तैः सहितं सकारणंति कारणं अपवादो यथा 'अंतराविअ से कप्पइ' इत्यादिस्तेन सहितं, सूत्रसहितं, अर्थसहितं, उभयसहितं, च व्याकरणं ।
SACASSACREEEEECCESSEX