SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥३०१॥ भवग्रहणे भवे सिद्ध्यंति कृतार्था भवंति, बुद्ध्यंते केवलज्ञानेन, मुच्यते कर्मपंजरात् , परिनिर्वान्ति कर्मकृत्सर्वतापोपशमनात् शीतीभवंति, सर्वदुःखानां शारीरमानसानां अंतं कुर्वति, उत्तमया तु तत् मुच्चंति परिणिवायंति सव्वदुक्खाणमंतं करेंति, अत्थेगइया दुच्चे णं भवग्गहणे णं सिझंति जाव अंतं करेंति, अत्थेगइया तच्चे णं जाव अंतं करेंति, सत्तटुभवग्गहणाइं पुण नातिकमंति ॥ ६३ ॥ तेणं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिले चेइए बहूणं संमणाणं बहूणं सैमणीणं, बहूणं सौवयाणं,बहूणं साँवियाणं, बहूणं देवाणं, बहूणं देवीणं, मज्झगए पालनया द्वितीयभवग्रहणे, मध्यमया तृतीयभवे, जघन्ययाऽपि एतदाराधनया सप्ताष्टभवाँस्तु नातिकामंतीति भावः॥ ६३ ॥ अर्थतन्न स्वबुद्ध्या प्रोच्यते, किंतु भगवदुपदेशपारतंत्रयेणेत्याह। तेणं कालेणं M ॥३०१॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy