Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 616
________________ कल्पसूत्र सुबोधि० ॥३०१॥ भवग्रहणे भवे सिद्ध्यंति कृतार्था भवंति, बुद्ध्यंते केवलज्ञानेन, मुच्यते कर्मपंजरात् , परिनिर्वान्ति कर्मकृत्सर्वतापोपशमनात् शीतीभवंति, सर्वदुःखानां शारीरमानसानां अंतं कुर्वति, उत्तमया तु तत् मुच्चंति परिणिवायंति सव्वदुक्खाणमंतं करेंति, अत्थेगइया दुच्चे णं भवग्गहणे णं सिझंति जाव अंतं करेंति, अत्थेगइया तच्चे णं जाव अंतं करेंति, सत्तटुभवग्गहणाइं पुण नातिकमंति ॥ ६३ ॥ तेणं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिले चेइए बहूणं संमणाणं बहूणं सैमणीणं, बहूणं सौवयाणं,बहूणं साँवियाणं, बहूणं देवाणं, बहूणं देवीणं, मज्झगए पालनया द्वितीयभवग्रहणे, मध्यमया तृतीयभवे, जघन्ययाऽपि एतदाराधनया सप्ताष्टभवाँस्तु नातिकामंतीति भावः॥ ६३ ॥ अर्थतन्न स्वबुद्ध्या प्रोच्यते, किंतु भगवदुपदेशपारतंत्रयेणेत्याह। तेणं कालेणं M ॥३०१॥

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622