Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 615
________________ KUISHISHIGEOLOGIOSAIGHISHA ६ अहासुतंति यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं, अहाकप्पंति यथा अत्रोक्तं तथाकरणे कल्पोऽ-18 न्यथा त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च अहामग्गंति ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग, अहातचंति अत एव याथातथ्यं सत्यमित्यर्थः सम्मति सम्यग् यथावस्थितं काएणंति उपलक्षणत्वा-2 त्कायवाड्यानसैः फासित्ता स्पृष्ट्वा आसेव्य पालित्ता पालयित्वा अतिचारेभ्यो रक्षयित्वा सोभित्ता फासित्ता पालित्ता सोभित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपा लित्ता अत्थेगइया समणा निग्गंथा तेणेव भवग्गहणे णं सिझंति बुझंति शोभयित्वा विधिवत्करणेन तीरित्ता तीरयित्वा यावज्जीवं आराध्य किहित्ता कीर्तयित्वा अन्येभ्य उपदिश्य आराहित्ता आराध्य यथोक्तकरणेन आणाएत्ति आज्ञया जिनोपदेशेन अणुपालित्ता यथा पूर्व | पालितं तथा पश्चात्परिपाल्य अत्थेगइआ संत्येके ये अत्युत्तमया तत्पालनयाश्रमणा निम्रन्थाः तस्मिन्नेव 5455555ॐॐ कल्प. ५१

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622