Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 556
________________ नवमः कल्पसूत्रसुबोधि० क्षणः ॥२७॥ SARKAROGASCARRA नांगीकरोषि, एवं चतुर्मासकक्षामणेऽधिकमाससद्भावेऽपि 'चउण्हं मासाणं' इत्यादि, पाक्षिकक्षामणके - धिकतिथि संभवेऽपि पण्णरसण्हं दिवसाणं'इति च ब्रूषे । तथा नवकल्पविहारादिलोकोत्तरकार्येषु “आसाढे मासे दुपया" इत्यादि सूर्यचारे, लोकेऽपि दीपालिकाऽक्षततृतीयादिपर्वस धनकलांतरादिषु च अ | ॥९॥ धिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे 'नपुंसक' इति 5 कृत्वा ज्योतिःशास्त्रे निषिद्धानि, अत एव आस्तामन्योऽभिवर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि 5 अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते तथाऽत्राऽपि। एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानाऽऽवश्यकादिकार्यमपि न कार्य, इत्यपि वक्तुं है माऽधरौष्ठं चपलय! यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं | कर्तव्यान्येव, यानि च संध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कंचन संध्यादिसमयं ॥२७१॥ प्राप्य कर्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वयसंभवे कस्मिन् क्रियते ? इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग्विचारय। तथा च पश्य अचेतना वनस्पतयोऽपि R IA

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622