________________
नवमः
कल्पसूत्रसुबोधि०
क्षणः
॥२७॥
SARKAROGASCARRA
नांगीकरोषि, एवं चतुर्मासकक्षामणेऽधिकमाससद्भावेऽपि 'चउण्हं मासाणं' इत्यादि, पाक्षिकक्षामणके - धिकतिथि संभवेऽपि पण्णरसण्हं दिवसाणं'इति च ब्रूषे । तथा नवकल्पविहारादिलोकोत्तरकार्येषु “आसाढे मासे दुपया" इत्यादि सूर्यचारे, लोकेऽपि दीपालिकाऽक्षततृतीयादिपर्वस धनकलांतरादिषु च अ
| ॥९॥ धिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे 'नपुंसक' इति 5 कृत्वा ज्योतिःशास्त्रे निषिद्धानि, अत एव आस्तामन्योऽभिवर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि 5 अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते तथाऽत्राऽपि। एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानाऽऽवश्यकादिकार्यमपि न कार्य, इत्यपि वक्तुं है माऽधरौष्ठं चपलय! यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं | कर्तव्यान्येव, यानि च संध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कंचन संध्यादिसमयं ॥२७१॥ प्राप्य कर्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वयसंभवे कस्मिन् क्रियते ? इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग्विचारय। तथा च पश्य अचेतना वनस्पतयोऽपि
R IA