SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ भद्दवयसुद्धपंचमीए पज्जोसविजई' समणसंघेण पडिवण्णं, ताहे रण्णा भणि 'तदिवसं मम लोगाणुवत्तीए इंदो अणुजाणेयवो होहित्ति साहू चेइए ण पजुवासिस्सं, तो छट्टीए पजोसवणा किज' आयरिएहिं भणिअं'न वद्दति अइक्कमिउं' ताहे रण्णा भणिअंता अणागयचउत्थीए पज्जोसविज्जति| आयरिएहिं भणिअं एवं भवउ' ताहे चउत्थीए पज्जोसवितं, एवं जुगप्पहाणेहि कारणे चउत्थी पवत्तिया, सा चेवाणुमता सवसाहणं” इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणा-15 निरूपणं तत्र भाद्रपदविशेषितमेव, न तु क्वाप्याऽऽगमे “भद्दवयसुद्धपंचमीए पज्जोसविज्जइत्ति पाठवत् ॥ अभिवडिअवरिसे सावणसुद्धपंचमीए पज्जोसविजइत्ति” पाठ उपलभ्यते, ततः कार्तिकमासप्रतिबद्ध६ चतुर्मासककृत्यकरणे यथा नाऽधिकमासः प्रमाणं, तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाऽधिक मासः प्रमाणमिति त्यज कदाग्रहं !। किञ्चाऽधिकमासः किं काकेन भक्षितः? किं वा तस्मिन्मासे पापं न । लगति ? उत बुभुक्षा न लगति ? इत्याद्युपहसन् मा स्वकीयं ग्रहिलत्वं प्रकटय ! यतस्त्वमपि अधिकमासे | सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसण्हं मासाणं' इत्यादिकं वदन्नऽधिकमासं
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy