Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र
२९९॥
दुष्कृतं ददौ ॥ ५९ ॥ वासवासं इत्यादितः पमजणा इति यावत् , तत्र वर्षासु त्रय उपाश्रया ग्राह्या | सुबोधि० जंतुसंसक्त्यादिभयात् 'तमिति पदं' तत्रेत्यर्थे, तत्र त्रिषु उपाश्रयेषु वेउब्वियापडिलेहा द्वौ पुनः पुनः
प्रतिलेख्यौ, द्रष्टव्यौ इति भावः, साइजिया पमज्जणा 'साइजि' धातुराखादने, ततः उपभुज्यमानो य उपाश्रयस्तत्संबंधिनी प्रमार्जना कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठति तं प्रातः प्रमार्जयंति,
उवस्सया गिण्हित्तए, तं-वेउविया पडिलेहा, साइजिया पमज्जणा ॥६०॥
वासावासं प०निग्गंथाण वा निग्गंथीण वा कप्पइ अण्णयरिं दिसिंवा अणुपुनर्भिक्षागतेषु साधुषु, पुनस्तृतीयप्रहरांते चेति वारत्रयं, ऋतुबद्धे च वारद्वयं, असंसक्तेऽयंविधिः, सं
सक्ते च पुनः पुनः प्रमार्जयंति। शेषोपाश्रयद्वयं तु प्रतिदिनं दृशा पश्यंति, कोऽपि तत्र ममत्वं मा कावादिति, तृतीयदिने च पादपोंच्छनेन प्रमार्जयंतीति, अत उक्तं ' वेउवियापडिलेहत्ति' ॥ ६०॥13॥२९९॥
वासावासं इत्यादितः पडिजागरंति इति यावत् , तत्र अण्णयरिं इत्यादि-अन्यतरां दिशं पूर्वादिकां,

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622