Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पमूत्र.
सुबोधि०
॥२९८॥
राधना,तस्मात् आत्मना उपशमितव्यं । सेकिमाहुत्ति तत्कुतः?इति प्रश्ने गुरुराह-उवसम सारंखु सामण्णं उपशमप्रधानं खु निश्चये श्रामण्यं श्रमणत्वं । अत्र दृष्टांतो यथा-सिंधुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगंधारश्राद्धार्पितयुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अपहर्तारं मालवदेशभूपं चतुर्द-18 शभूपसेव्यं चंडप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसंग्रामे बद्धा पश्चादागच्छन् दशपुरे ।
आराहणा, तम्हा अप्पणा चेव उवसमियत्वं, से किमाहु भंते! उवसमसारं वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्टेन चंड प्रद्योतेन । विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेप्यस्मिन्नक्षमिते मम प्रतिक्रमणं न शु-|| यतीति तत्सर्वस्वप्रदानतस्तद्भाले मम दासीपतिरित्यक्षराच्छादनाय स्वमुकुटपट्टदानतश्च श्रीउदय-15॥२९८॥ नराजेन चंडप्रद्योतः क्षमितोऽत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशांतत्वात् । क्वचिच्चोभयोरप्या-18

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622