Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 608
________________ कल्पसूत्र सुबोधि० ॥२९७॥ | भावः । तथाऽन्योऽपि दृष्टांतो यथा - खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो हलं वाहयतस्तस्य गलिर्बलीवर्द उपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुद्धेन | तेन केदारत्रयमृत्खंडैरेवाहन्यमानो मृत्खंडस्थगितमुखः श्वासरोधान्मृतः, पश्चात्स पश्चात्तापं विदधानो | महास्थाने गत्वा स्ववृत्तांतं कथयन्नुपशांतो न वेति तैः पृष्टो नाद्यापि ममोपशांतिरिति वदन् द्विजैरपांवणाओ अहिगरणं वयइ से निज्जू हियवे सिया ॥ ५८ ॥ वासावासं प० इह खलु निग्गंथाण वा निग्गंथीण वा अज्जेव कक्खडे कडुए विग्गहे समुप्पञ्जिञ्जा, केयश्चक्रे, एवं अनुपशांतकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि । उपशांतोपस्थितस्य च मूलं दातव्यं ॥ ५८ ॥ वासावासं इत्यादितः सामण्णं इति यावत्, तत्र अज्जेव अद्यैव पर्युषणादिने एव कक्खडे इत्यादि - कक्खड उच्चैःशब्दरूपः, कटुको जकारमकारादिरूपो, विग्रहः कलहः समुत्पद्येत तदा सेहेत्ति शैक्षो लघुः, रात्निकं ज्येष्ठं क्षमयति, यद्यपि ज्येष्ठः सापराधस्तथापि लघुना ज्येष्ठः क्षम नवमः क्षणः ॥९॥ ॥२९७॥

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622