Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 611
________________ राधकत्वं, तथा हि-अन्यदा कौशाम्ब्यां सूर्याचंद्रमसौ खविमानेन श्रीवीरं वंदितुं समागच्छतः स्म, |चंदना च दक्षास्तसमयं विज्ञाय स्वस्थानं गता, मृगावती च सूर्यचंद्रगमनात्तमसि विस्तृते सति रात्रिं है विज्ञाय भीता उपाश्रयमागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चंदनां प्रवर्तिनी क्षम्यतां ममापराध इ त्युक्तवती, चंदनाऽपि भद्रे ! कुलीनायास्तवेदृशं न युक्तमित्युवाच, साप्यूचे भूयो नेदृशं करिष्ये इति |पादयोः पतिता, तावता प्रवर्तिन्या निद्रागात् , तया च तथैव क्षमणेन केवलं प्राप्तं, सर्पसमीपात्करा खु सामण्णं ॥५९॥ वासावासं प०कप्पइ निग्गंथाण वा निग्गंथीण वा तओ पसारणव्यतिकरण प्रबोधिता प्रवर्तिन्यपि कथं सर्पोऽज्ञायीति पृच्छंती तस्याः केवलं ज्ञात्वा मृगावती क्षमयंती केवलमाससाद, तेनेदृशं मिथ्यादुष्कृतं देयं, न पुनः कुंभकारक्षुल्लकदृष्टांतेन, तथाहि-कश्चि क्षुल्लको भांडानि काणीकुर्वन् कुंभकारेण निवारितो मिथ्यादुष्कृतं दत्ते, न पुनस्ततो निवर्तते, ततः |स कुंभकारोऽपि कर्करैः क्षुल्लककर्णमोटनं कुर्वन् पुनः पुनः क्षुल्लेन पीडयेऽहमित्युक्तोऽपि मुधा मिथ्या

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622