Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 609
________________ हणीयो व्यवहारात् , अथापरिणतधर्मत्वाल्लघुज्येष्ठं न क्षमयति तदा किं कर्तव्यमित्याह। रायणिएवि सेहं खामिजा ज्येष्ठोऽपि शैक्षं क्षमयति, ततः क्षतव्यं स्वयमेव, क्षमयितव्यः परः, उपशमितव्यं स्वयं, उपशमयितव्यः परः, सुमइ संपुच्छणाबहुलेण होयत्वं शोभना मतिः सुमती रागद्वेषरहिता तत्पूर्व या है सेहे रायणियं खामिजा, रायणिएवि सेहं खामेजा, [ग्रं०१२०० ] खमियवं, खमावियवं, उवसमियत्वं, उवसमावेयवं, सुमइसंपुच्छणाबहुलेण होयवं, जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि संपृच्छना सूत्रार्थविषया समाधिप्रश्नो वा, तद्बहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादिकार्यमिति भावः, अथ द्वयोर्मध्ये यद्येकः क्षमयति नापरस्तदा का गतिरित्याह । जोउवसमइ इत्यादि-य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नास्ति तस्या

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622