Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
SASSASSANASSSSS
वासावासं इत्यादितः निजूहियत्वे सिया इति पर्यंतं, तत्र अहिंगरणं इत्यादि-अधिकरणं राटिस्तत्करं |
वचनमपि अधिकरणं तत् निग्रंथानां निर्ग्रथीनां वा वक्तुं न कल्पते, अथ यः कोप्यज्ञानादधिकरणं हैं। ६ वदति स एवं वक्तव्यः स्यात् , यत् हेआर्य! त्वं अकल्पन अनाचारेण वदसि, यतः पर्युषणादिनतोऽर्वाग्में तदिने एव वा यदधिकरणं उत्पन्नं तत्पर्युषणायां क्षमितं, यच्च त्वं पर्युषणातः परं अपि अधिकरणं,
निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए, जेणं निग्गंथो वा निग्गंथी वा परं पजोसवाणाओ अहिगरणं वयइ से णंअकप्पे
णं अजो वयसीति वत्तवं सिया, जे णं निग्गंथो वा निग्गंथी वा परं पजोसवदसि सोऽयमकल्प इति भावः, यश्चैवं निवारितोऽपि पर्युषणातः परमधिकरणं वदति स निहिय-2 वे सिआ नि,हितव्यस्तांबूलिकपत्रदृष्टांतेन संघाबहिः कर्तव्यः स्यात् , यथा तांबूलिकेन विनष्टं पत्रं अन्यपत्रविनाशभयावहिः क्रियते, तद्वदयमप्यनंतानुबंधिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्तव्य इति

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622